Śrīkoṣa
Chapter 14

Verse 14.122

आज्यपक्वोपदंशं च पात्रे सर्वं निवेदयेत् ।
परिषेकं ततः कृत्वा ह्यन्नसूक्तेन संस्पृशेत् ॥ १४।१२३ ॥