Śrīkoṣa
Chapter 14

Verse 14.125

पूर्वमालां विमुक्त्वा तु (-च्याथ?)वेष्टयेन्मालया पुनः ।
पुनराचमनं दत्वा हस्तौ संशोध्य वाससा ॥ १४।१२६ ॥