Śrīkoṣa
Chapter 14

Verse 14.126

पृथुकान्युपहाराणि अपूपान्तं निवेदयेत् ।
नालिकेरफलं दत्वा पानीयाचमनं ततः ॥ १४।१२७ ॥