Śrīkoṣa
Chapter 14

Verse 14.127

पुनराचमनं दत्वा मुखवासं निवेदयेत् ।
क्रमुकस्तु फलं भिन्नमपक्वं पक्वमेव वा ॥ १४।१२८ ॥