Śrīkoṣa
Chapter 14

Verse 14.128

कर्पूरतैलैः संसिक्तमसिक्तं वा मुनीश्वर ।
ताम्बूलवल्लीपत्रैश्च सहितं क्षालितं क्रमात् ॥ १४।१२९ ॥