Śrīkoṣa
Chapter 14

Verse 14.129

एलाकक्कोलजातीश्च कर्पूरसहितं क्रमात् ।
मातुलुङ्गफलैर्युक्तं नालिकेरुलान्वितम् ॥ १४।१३० ॥