Śrīkoṣa
Chapter 2

Verse 2.65

व्याघ्रगोमुखमेव स्यात् यथारुचि समाचरेत् ।
स्रुक्पृष्ठं शोधयित्वा तु परितो ऽष्टदलं लिखेत् ॥ २।६४ ॥