Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 2
Verse 2.65
Previous
Next
Original
व्याघ्रगोमुखमेव स्यात् यथारुचि समाचरेत् ।
स्रुक्पृष्ठं शोधयित्वा तु परितो ऽष्टदलं लिखेत् ॥ २।६४ ॥
Previous Verse
Next Verse