Śrīkoṣa
Chapter 14

Verse 14.130

शिला(सिता?)चूर्णेन संयुक्तं कर्पूरसहितेन च ।
संस्कृतं प्रणवेनैव मुखवासं निवेदयेत् ॥ १४।१३१ ॥