Śrīkoṣa
Chapter 14

Verse 14.131

दत्वा च राजवत् सम्यक् पितृवत् पूजयेद्धरिम् ।
पीठादुत्थाप्नय देवेशं प्रासादं तु परिभ्रमेत् ॥ १४।१३२ ॥