Śrīkoṣa
Chapter 14

Verse 14.133

महाहविर्विधिः प्रोक्तः सङ्क्षेपेण महामुने ।
विशेषतः प्रवक्ष्यामि महान्नस्य विधिं क्रमात् ॥ १४।१३४ ॥