Śrīkoṣa
Chapter 14

Verse 14.134

गुह्याद्गुह्यं मुनिश्रेष्ठ शृणु नारद सत्तम ।
चरुपाकविधानोक्तैः पूर्वोक्तैर्हव्यवृद्धिदानैश्च ॥ १४।१३५ ॥