Śrīkoṣa
Chapter 14

Verse 14.137

फलं सर्पिस्तथाढकं स्यात्पञ्चप्रस्थमुद्गान्नम् ।
(पलसर्पिराढकं स्यात् पञ्चप्रस्थं च मुद्गान्नम्?) ।
दलितानां शुद्धानां तोयं स्यादाढकद्वितयम् ॥ १४।१३८ ॥