Śrīkoṣa
Chapter 2

Verse 2.66

वृत्तापादं ततो बाह्ये न्यसेद्द्व्यङ्गुलमेव तु ।
तथैव दण्डमूले तु पदन्यासं यथाविधि ॥ २।६५ ॥