Śrīkoṣa
Chapter 14

Verse 14.146

भक्तःसामीप्यं मध्यमकृत् ॥॥॥॥। ।
सारूप्यं चाधमं च सालोक्यं परमम् ॥ १४।१४७ ॥