Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 14
Verse 14.149
Previous
Next
Original
महाहविविधौ चात्र द्विविधं मानमीरितम् ।
द्विप्रकारं तु तन्त्रज्ञो यथायोगं समाचरेत् ॥ १४।१५० ॥
इति श्रीपाञ्चरात्रे विष्वक्सेनसंहितायां चरुपाकविधिर्नाम चतुर्दशो ऽध्यायः ॥
Previous Verse
Next Verse