Śrīkoṣa
Chapter 15

Verse 15.1

पञ्चदशो ऽध्यायः
नारदः---
ब्रूहि मे हरिसेनेश मूलमन्त्रेण विस्तरात् ।
होमक्रमं कृपाधार शुश्रूषोर्भक्तवत्सल ॥ १५।१ ॥