Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.1
Previous
Next
Original
पञ्चदशो ऽध्यायः
नारदः---
ब्रूहि मे हरिसेनेश मूलमन्त्रेण विस्तरात् ।
होमक्रमं कृपाधार शुश्रूषोर्भक्तवत्सल ॥ १५।१ ॥
Previous Verse
Next Verse