Śrīkoṣa
Chapter 15

Verse 15.2

विष्वक्सेनः---
शृणु नारद तत्त्वेन पूर्वभागे यथामुने ।
कुण्डानि स्रुक्स्रुवं (वौ?)चैव प्रस्पष्टं प्रोक्तवानहम् ॥ १५।२ ॥