Śrīkoṣa
Chapter 15

Verse 15.3

तत्क्रमेण विना वापि सह वा मूलविद्यया ।
होमं कुर्याद्यथाशक्ति सिद्धं(द्धिं?)विन्देत सर्वथा ॥ १५।३ ॥