Śrīkoṣa
Chapter 15

Verse 15.4

वैष्णवैः करणैर्युक्तमतस्तं प्रथमं शृणु ।
पिप्पलं च शमीगर्भमरणिं परिकल्पयेत् ॥ १५।४ ॥