Śrīkoṣa
Chapter 15

Verse 15.7

अञ्जलिमुद्रया चाग्निं नमस्कृत्य पुनः पुनः ।
कुण्डं वा स्थण्डिलं वापि चतुरश्रं तु कारयेत् ॥ १५।७ ॥