Śrīkoṣa
Chapter 15

Verse 15.9

खाताद्धि द्व्यङ्गुलं हित्वा मेखलां परिकल्पयेत् ।
चतुरङ्गुलविस्तारमुत्सेधं तु तथैव च ॥ १५।९ ॥