Śrīkoṣa
Chapter 15

Verse 15.13

सम्प्रोक्ष्याभ्युक्ष्म शा(चा?) स्त्रेण साधको मुनसित्तम ।
उपलिप्योल्लिखेद्रेखामर्गलां(?) यज्ञनामिकाम् ॥ १५।१३ ॥