Śrīkoṣa
Chapter 15

Verse 15.15

एवमुल्लिख्य चाभ्युक्ष्य प्रणवेनैव मन्त्रवित् ।
शय्यां तु चिन्तयेत् पूर्वं कुण्डमध्ये तु देशिकः ॥ १५।१५ ॥