Śrīkoṣa
Chapter 15

Verse 15.17

ततः प्रोक्तविधानेन मूलमन्त्रेण साधकः ।
पृथिव्यादीनि भूतानि करणादीनि कर्तृके(?) ॥ १५।१७ ॥