Śrīkoṣa
Chapter 15

Verse 15.18

परिस्तरणसञ्छन्नां धूपामोदसुधूपिताम् (?) ।
ध्यायेच्च लक्ष्मीं तन्मध्ये प्रकृतिं त्रिगुणात्मिकाम् ॥ १५।१८ ॥