Śrīkoṣa
Chapter 15

Verse 15.19

तस्मिन् शयनमध्ये तु सम्प्राप्तनवयौवनाम् ।
अतीव रूपसम्म्पन्नां मदघूर्णितलोचनाम् ॥ १५।१९ ॥