Śrīkoṣa
Chapter 2

Verse 2.69

दण्डमूले ऽब्जमुकुलं त्रिलेखायुक्समाचरेत् ।
चतुरभ्यधिकं विंशदङ्गुलं तच्छचीपते ॥ २।६८ ॥