Śrīkoṣa
Chapter 15

Verse 15.23

यानि क्रीडोपचाराणि तानि ध्यात्वा समन्ततः ।
अतीव रूपसम्पन्नं प्रथमे वयसि स्थितम् ॥ १५।२३ ॥