Śrīkoṣa
Chapter 15

Verse 15.26

अन्नतांसं महोरस्कं कर्णान्तायतलोचनम् ।
आजानुबाहुं श्रीमन्तं सौम्यं प्रहसिताननम् ॥ १५।२६ ॥