Śrīkoṣa
Chapter 15

Verse 15.28

एवं रूपं ततो ध्यात्वा देवीं देवं तथैव च ।
अर्चयेद्गन्धपुष्पाद्यैरुपचारैर्मनोरमैः ॥ १५।२८ ॥