Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.30
Previous
Next
Original
पश्चात्तु ग्राम्यधर्मेण परं हर्षमुपागतौ ।
देवस्य शुक्लमध्यस्थं वह्निबीजं तु साधकः ॥ १५।३० ॥
Previous Verse
Next Verse