Śrīkoṣa
Chapter 15

Verse 15.30

पश्चात्तु ग्राम्यधर्मेण परं हर्षमुपागतौ ।
देवस्य शुक्लमध्यस्थं वह्निबीजं तु साधकः ॥ १५।३० ॥