Śrīkoṣa
Chapter 15

Verse 15.35

स्रुक्स्रुवौ च प्रणीतेन(च?)क्ष(स्था?) पयित्वात्र साधकः ।
प्रोक्षणी च प्रणीते द्वे आज्यस्थालीमुखं(द्वयम्) तथा ॥ १५।३५ ॥