Śrīkoṣa
Chapter 2

Verse 2.71

गोष्पदं तु यथामग्नमल्पपङ्के तथा भवेत् ।
स्रुव(स्रुचो?) मूले मुखाद्ये च त्रिरेखा यवमानतः ॥ २।७० ॥