Śrīkoṣa
Chapter 15

Verse 15.41

ध्यात्वा नीत्वोत्तरे भागे स्थापयित्वार्चयेद् बुधः ।
आज्यस्थालीमथाज्येन सम्पूर्याग्रे निधाय तु ॥ १५।४१ ॥