Śrīkoṣa
Chapter 15

Verse 15.44

स्रुक्स्रुवौ चापि सम्मृज्य पुनः प्रक्षाल्य चैव हि ।
निष्टप्य स्थापयित्वा तु प्रणवेनैव साधकः ॥ १५।४४ ॥