Śrīkoṣa
Chapter 15

Verse 15.46

जातकर्मनामकरणान्नप्राशनमेव च ।
चौलं तथोपनयनं प्राजापत्यं तु सोमकम् ॥ १५।४६ ॥