Śrīkoṣa
Chapter 15

Verse 15.49

आचार्यो ऽनलजिह्वासु सप्तस्वेवारभेन्मुने ।
अन्यथाकृततुल्यं स्यात् विपरीतफलप्रदम् ॥ १५।४९ ॥