Śrīkoṣa
Chapter 15

Verse 15.50

नारदः---
ब्रूहि यत्कथितं पूर्वं श्रवणीयं मया यदि ।
जिह्वा सप्तेति किं नाम किं पदं किं गुणं मुने ॥ १५।५० ॥