Śrīkoṣa
Chapter 2

Verse 2.72

कारयेत्तु शचीनाथ सा च स्रुक् सर्वसिद्धिदा ।
मुखादित्र्यङ्गुलं हित्वा तदन्ते ऽङ्घ्रिं समाचरेत् ॥ २।७१ ॥