Śrīkoṣa
Chapter 15

Verse 15.51

विष्वक्सेनः---
शृणु वक्ष्याम्यहं सम्यक् रहस्यं परमं मुने ।
जिह्वाख्यां स्थानरूपे च विनियोगमतः परम् ॥ १५।५१ ॥