Śrīkoṣa
Chapter 15

Verse 15.52

जिह्वाग्नेः प्रथमा काली कराली तदनन्तरा ।
मनोजवा या तृतीया तु तुर्या लोहिता भवेत् ॥ १५।५२ ॥