Śrīkoṣa
Chapter 15

Verse 15.54

काल्यास्तु मध्यमं स्थानं कराल्याः पूर्वदिग् भवेत् ।
मनोजवायाः कीनाशं वारुणी(-णं?) लोहितापदम् ॥ १५।५४ ॥