Śrīkoṣa
Chapter 15

Verse 15.57

एकैकमष्टाहुतिभिः संस्काराणि विशेषतः ।
स्मरंस्तत्तद्भावनया साधकः प्रौढमानसः ॥ १५।५७ ॥