Śrīkoṣa
Chapter 15

Verse 15.58

षोडशेध्मान् समादाय सकृत् प्रणवमुच्चरन् ।
जुहुयात् कुण्डमध्ये तु काल्यां चान्नावसानके(कम्?) ॥ १५।५८ ॥