Śrīkoṣa
Chapter 15

Verse 15.59

पुनराज्याहुतिं हुत्वा प्रणवेनाष्टधात्र तु ।
चरुं हुत्वाक्षमात्रेण प्रत्येकैकाहुतिं क्रमात् ॥ १५।५९ ॥