Śrīkoṣa
Chapter 15

Verse 15.60

अष्टाक्षरेण मन्त्रेण अ(-णाप्य?)ष्टाविंशतिसङ्ख्यया ।
पूर्णाहुतिं ततो हुत्वा स्रुचा मूलेन साधकः ॥ १५।६० ॥