Śrīkoṣa
Chapter 2

Verse 2.73

वृत्तं सुशोभनं पृष्ठे तद्देहाङ्गुलमानतः ।
तथैव स्रुवमूले ऽङ्घ्रिं विस्तारायामतादृशम् ॥ २।७२ ॥