Śrīkoṣa
Chapter 15

Verse 15.64

कुण्डे कुण्डे विनिक्षिप्य पावकं परमार्थवित् ।
एवं संस्कृत्य विधिना पावकं पावनं हरेः ॥ १५।६४ ॥