Śrīkoṣa
Chapter 15

Verse 15.65

एवं तथाग्निसंस्कारं सर्वयागेषु कीर्तितम् ।
वैष्णवीकरणे चैवं वैष्णवाग्निस्ततो भवेत् ॥ १५।६५ ॥