Śrīkoṣa
Chapter 15

Verse 15.67

कारयेद्विधिवत् सर्वं कर्षणादिक्रियादिषु ।
अथवा मुनिशार्दूल पूर्वकुण्डे तु कारयेत् ॥ १५।६७ ॥